वन्यजाति समृद्धिर्या निर्मलं प्राणिनां यथा।
पुष्पवृष्टिर्भुवानानां सौंदर्यं नित्यमेव च।।
वायुः सुवर्णसंस्तर्गच्छन्नीलमिव सागरम्।
भूतानि यान्ति सर्वेषां तथा कालः समागतः।।
आकाशे च यथा ताराः सूर्यश्च प्रभवं गतः।
प्राकृत्यं सर्वभूतानि सृष्टिस्थित्यन्तरेष्यते।।
पृथ्वी सुन्दरतां याति वन्यजात्या सुशोभिता।
समुद्रः सागराकारो गहनं प्रोत्सृजत्यपि।।
वन्यजातेर्यदा सौंदर्यं तत्सर्वं निर्मलं भवेत्।
प्रकृतिर्या समृद्धिर्या सा देवी परमेश्वरी।।
वायुः सुगन्धिरी याति सर्वभूतानि संस्कृतानि च।
देवाः सर्वेषु दिक्षु विराजन्ते सदैव ते।।
पुष्पाणि च वन्यजातीनि रागवर्ण्यानि सान्ति च।
वन्यजातेर्यथा सौंदर्यं तथा नान्यत्र दृश्यते।।
सूर्यः सविता यथा ज्योतिराकाशस्तथा निराकाशः।
पृथ्वी सुन्दरतां याति तथा यत्रैव वर्तते।।
सुवर्णपुष्पैर्युतं भूमौ सुरम्यं सर्वशोभितम्।
सर्वदा तत्र संस्थिता सुवर्णाङ्गुलिका इव।।
या सृष्टिः सर्वभूतानां सौंदर्यस्य प्रतिष्ठिता।
तां प्रणमामि देवेशि शरण्ये सर्वजीविनाम्।।
vanyajāti samṛddhiryā nirmalaṁ prāṇināṁ yathā।
puṣpavṛṣṭirbhuvānānāṁ saum̐daryaṁ nityameva ca।
vāyuḥ suvarṇasaṁstargacchannīlamiva sāgaram।
bhūtāni yānti sarveṣāṁ tathā kālaḥ samāgataḥ।।
ākāśe ca yathā tārāḥ sūryaśca prabhavaṁ gataḥ।
prākṛtyaṁ sarvabhūtāni sṛṣṭisthityantareṣyate।।
pṛthvī sundaratāṁ yāti vanyajātyā suśobhitā।
samudraḥ sāgarākāro gahanaṁ protsṛjatyapi।।
vanyajāteryadā saum̐daryaṁ tatsarvaṁ nirmalaṁ bhavet।
prakṛtir yā samṛddhir yā sā devī parameśvarī।।
vāyuḥ sugandhirī yāti sarvabhūtāni saṁskṛtāni ca।
devāḥ sarveṣu dikṣu virājante sadaiva te।।
puṣpāṇi ca vanyajātīni rāgavarṇyāni sānti ca।
vanyajāteryathā saum̐daryaṁ tathā nānyatra dṛśyate।।
sūryaḥ savitā yathā jyotirākāśastathā nirākāśaḥ।
pṛthvī sundaratāṁ yāti tathā yatraiva vartate।।
suvarṇapuṣpairyutaṁ bhūmau suramyaṁ sarvaśobhitam।
sarvadā tatra saṁsthitā suvarṇāṅgulikā iva।।
yā sṛṣṭiḥ sarvabhūtānāṁ saum̐daryasya pratiṣṭhitā।
tāṁ praṇamāmi deveśi śaraṇye sarvajīvinām।।
अशोक कुमार पचौरी