वन्यरम्ये सुस्थिरे पथिके तरुण्याम्बरे विभ्राजते।
पुष्पाणि सुगन्धिनि च सुवासिनि नीलपद्मिनि॥
स्वागतं ते नवं सुरेश मरुतां गन्धर्वाधिप।
प्रभासि नव्यं वर्षसि च वृष्टिर्नीयते पुष्पैः।।
दिव्यं रूपं तवेदं विचित्रं पृथिव्यां सुस्थिरं।
देवि सर्वेषु वर्णेषु रूपं रम्यं प्रकाशते।।
अद्भुतं ते पुरं निर्मितं सुस्थिरं देवि।
वन्यस्य रूपस्य तव प्रकाशं अमित्र॥
नीलान्तरे ते पुष्पाणि चरन्ति रमण्याः सुस्थिरे।
वन्यवन्ये रम्ये तव निर्मिते सुगन्धिनि॥
गिरिवन्ये ते सुगन्धिविचित्रं पुष्पं रमण्यम्।
अतीते सति सुगन्धिर्नीयते वर्षेण॥
vanyaramye susthire pathike taruṇyāmbare vibhrājate।
puṣpāṇi sugandhini ca suvāsini nīlapadmini।।
svāgataṁ te navaṁ sureśa marutāṁ gandharvādhipa।
prabhāsi navyaṁ varṣasi ca vṛṣṭirnīyate puṣpaiḥ।।
divyaṁ rūpaṁ tavedaṁ vicitraṁ pṛthivyāṁ susthiraṁ।
devi sarveṣu varṇeṣu rūpaṁ ramyaṁ prakāśate।।
adbhutaṁ te puraṁ nirmitaṁ susthiraṁ devi।
vanyasya rūpasya tava prakāśaṁ amitra।।
nīlāntare te puṣpāṇi caranti ramaṇyāḥ susthire।
vanyavanye ramye tava nirmite sugandhini।।
girivanye te sugandhivicitraṁ puṣpaṁ ramaṇyam।
atīte sati sugandhirnīyate varṣeṇa।।
-ASHOK KUMAR PACHAURI